शिवाष्टकम लिरिक्स (Shivashtakam Lyrics) - Rajalakshmi Sanjay Mantra Mahashivratri Sohini Mishra - Bhaktilok

Suraj

शिवाष्टकम लिरिक्स (Shivashtakam Lyrics in Hindi) - 


प्रभुं प्राणनाथं विभुं विश्वनाथंजगन्नाथ 
नाथं सदानन्द भाजाम्
भवद्भव्य भूतेश्वरं भूतनाथं
शिवं शङ्करं शम्भु मीशानमीडे॥१॥

गले रुण्डमालं तनौ सर्पजालंमहाकाल 
कालं गणेशादि पालम्।
जटाजूट गङ्गोत्तरङ्गै र्विशालं
शिवं शङ्करं शम्भु मीशानमीडे॥२॥

मुदामाकरं मण्डनं मण्डयन्तंमहा 
मण्डलं भस्म भूषाधरं तम्।
अनादिं ह्यपारं महा मोहमारंशिवं 
शङ्करं शम्भु मीशानमीडे॥३॥

वटाधो निवासं महाट्टाट्टहासंमहापाप 
नाशं सदा सुप्रकाशम्।
गिरीशं गणेशं सुरेशं महेशं
शिवं शङ्करं शम्भु मीशानमीडे॥४॥

गिरीन्द्रात्मजा सङ्गृहीतार्धदेहंगिरौ 
संस्थितं सर्वदापन्न गेहम्
परब्रह्म ब्रह्मादिभिर्-वन्द्यमानं
शिवं शङ्करं शम्भु मीशानमीडे॥५॥

कपालं त्रिशूलं कराभ्यां 
दधानंपदाम्भोज नम्राय कामं ददानम्
बलीवर्धमानं सुराणां प्रधानं
शिवं शङ्करं शम्भु मीशानमीडे॥६॥

शरच्चन्द्र गात्रं गणानन्दपात्रंत्रिनेत्रं
पवित्रं धनेशस्य मित्रम्अ
पर्णा कलत्रं सदा सच्चरित्रंशिवं 
शङ्करं शम्भु मीशानमीडे॥७॥

हरं सर्पहारं चिता भूविहारंभवं 
वेदसारं सदा निर्विकारं।
श्मशाने वसन्तं मनोजं दहन्तं
शिवं शङ्करं शम्भु मीशानमीडे॥८॥

स्वयं यः प्रभाते नरश्शूल 
पाणेपठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नम्
सुपुत्रं सुधान्यं सुमित्रं 
कलत्रंविचित्रैस्समाराध्य मोक्षं प्रयाति || 9 ||


शिव आरती लिरिक्स (Shiv Aarti Lyrics in Hindi) - Om Jai Shiv Omkara AartiShivratri Aarti - Bhaktilok

श्री शिव चालीसा (Shree Shiv Chalisa Lyrics in Hindi) - ASHWANI AMARNATH Mahashivratri Shiv Chalisa - Bhaktilok



Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !